Translate Our blog in any Language!

.

.

Wednesday, April 28, 2010

How to spot problems caused by weak planets and eliminate them Part – XIII – Venus

Free Vedic astrology article.
Continuation of the previous Blog on remedial measures for Venus . . .
In the case of a male horoscope if weak and/or afflicted Venus is causing obstacles in marriage or marital relationship, these three Shlok given in Atharv Ved give immediate results. The first Mantra is given below for identification purpose only. In Roman script the pronunciation doesn’t even come close to perfection.

OM AGACHCHAT AGASTYA NAM GHRIHANAMYAYATAHA
INDRASYA VRITRA-GHNO-VANVE VASAVASYA SHATKRITO

In the case of a female horoscope, if there are delays and impediments in marriage, the following Vedic Sookt recited daily speeds up the process.

AA NO AGNE SUMATIM SMABHLO GAME DIMAM KUMARIM SAHA NO BHAGEN
JUSHTA VARESHU SAMNESHU VALGUROSHAM PATYA SOBHAGAM-STAVASYE

Removal of laziness, lethargy, excessive sleep, poverty, filth and sluttish ness from life.

Ratri Sookt is a chant given in Markandey Puran and is an excellent remedy to put snap and crackle back in life. In addition to this, the recitation of Argala and Keelak given in Durga Sapt Shati every morning after a shower and clean clothes is very helpful. These chants are available on You Tube.

It must be kept in mind that during the days the female body is cleansing itself, the heavily altered aura does not allow the chanting to be effective. That is why all remedial measures are prohibited during menstruation.

If Venus is too close to Sun and everything connected to her is in decline, Aparajita Stotra given In Markandey Puran gives permanent relief if chanted everyday. This is rather a long Stotra and takes some patience to do everyday. However the labor involved is generously rewarded.

Uncontrolled sexual appetite and deviant sexual habits

There are two ways to tackle this situation. The first is to chant the Atharvarn Shiv Sankalp Sookt. The other is to wear only white clothes every morning and chant the Shukra Gayatri at least ten times. The deity to be focused is the four armed image of Shukra.

Increasing fortune and prosperity

Shukra or Venus is the representation of divine mother in the form of Goddess Lakshmi who is the consort of Lord Vishnu and holds complete sway over material wealth of every kind. The favorite Stotra of Lakshmi is Shri Sookta and is given below

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी।
गम्भीरा वर्तनाभिः स्तनभरनमिता शुभ्र वस्त्रोत्तरीया ॥
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता
हेमकुम्भैः नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥

॥ श्रीसूक्त (ऋग्वेद) ॥

ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम् ॥ ३॥

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥ ४॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ ५॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६॥

उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥ ७॥

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥ ८॥

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरी सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ९॥

मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥

कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥ ११॥

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥ १२॥

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १३॥

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १४॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥ १५॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम् ।
श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६॥

पद्मिनि पद्मप्रिये पद्महस्ते पद्मालये पद्मदलायताक्षि ।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥
 

पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे ।
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥

अश्वदायी गोदायी धनदायी महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नु ते ॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥

लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम् ।
दासीभूतसमस्त देव वनितां लोकैक दीपाङ्कुराम् ।

श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधरां ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥

वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं ताम् ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरिप्रसीद मह्यम् ॥

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
विष्णोः प्रियसखींम् देवीं नमाम्यच्युतवल्लभाम् ॥

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमही ।
तन्नो लक्ष्मीः प्रचोदयात् ॥

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥

श्रिये जात श्रिय आनिर्याय श्रियं वयो जनितृभ्यो दधातु ।
श्रियं वसाना अमृतत्वमायन् भजन्ति सद्यः सविता विदध्यून् ॥

ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥

चन्द्रभां लक्ष्मीमीशानाम् सूर्यभां श्रियमीश्वरीम् ।
चन्द्र सूर्यग्नि सर्वाभाम् श्रीमहालक्ष्मीमुपास्महे ॥

श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महीयते ।
धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

Metal
Silver

Gemstone
Diamond

Material for daily use and donation
Camphor, incense, perfumes, basmati rice, Ghee, silver, white silk,

Some other remedies

• To increase the blessings of Venus, it is a good idea to add cardamom or some other perfume to bathing water.
• Use of lime juice in water or its application on the scalp gives same results.
• Chant the following mantra 16000 times in forty days.
OM DRAM DREEM DROM SAHA SHUKRAYE NAMAHA.
• Donate the following
Silver, sandalwood, while silk, white flowers, white, white sweets, perfumes money etc.
• In a silver bowl put a white stone, camphor and sandalwood and put it in your bed room. Burning a sandalwood stick will be helpful.

This concludes the remedial measures for Venus. In the next Blog we start with Saturn.

Rajiv Sethi

Bouquets and brickbats at rajiv@indian-vedicastrology.com, planetstories@gmail.com
Mobile 9899589211
www.indian-vedicastrology.com

The content of this blog is copyright protected and no part of this article in any shape and form may be used for any purpose without the written permission of the author.

© 2010 copyright http://www.indian-vedicastrology.com. Your website for horoscopes, astrology, daily horoscope, love astrology and everything e

No comments:

Post a Comment

Your question and comments are very important for me, as are your suggestions for new topics. Trust me when I say that it is extremely difficult to find new topics every day.

E-Book on Saturn