Translate Our blog in any Language!

.

.

Saturday, May 1, 2010

Medha Sooktam

I found this excellent video on Medha Sooktam on You Tube and I want to share it with you. Regular listening to this hymn has an excellent influence on the brain activity. It increases the power of concentration and problem solving and harmonizes the activity of the right and left hemispheres of the brain. It is beneficial in attention deficit syndrome related problems also. 


So here it is, a small offering from India's inexhaustible wealth of spirituality. Long after the pillars of modern consumerist cultures have crumbled and are ground to dust by the relentless onslaught of time, India's timeless teachings will remain. India has always been a beacon of wisdom and enlightenment to the world and will remain so.

Close your eyes, focus on the universal intelligence and immerse yourself in the timeless and honeyed beauty of this ancient hymn.


 

तैत्तिरीयारण्यकम् – 4, प्रपाठकः – 10, अनुवाकः – 41-44
ॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्यो‌உध्य॒मृता॓थ्सम्ब॒भूव॑ । स मेन्द्रो॑ मे॒धया॓ स्पृणोतु । अ॒मृत॑स्य देव॒धार॑णो भूयासम् । शरी॑रं मे विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा॓भ्यां॒ भूरि॒विश्रु॑वम् । ब्रह्म॑णः को॒शो॑‌உसि मे॒धया पि॑हितः । श्रु॒तं मे॑ गोपाय ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ मे॒धादे॒वी जु॒षमा॑णा न॒ आगा॓द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्य मा॑ना । त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता॓न् बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॓ः । त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑‌உ‌உग॒तश्री॑रु॒त त्वया॓ । त्वया॒ जुष्ट॑श्चि॒त्रं वि॑न्दते वसु॒ सा नो॑ जुषस्व॒ द्रवि॑णो न मेधे ॥
मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती । मे॒धां मे॑ अ॒श्विना॑वु॒भा-वाध॑त्तां॒ पुष्क॑रस्रजा । अ॒प्स॒रासु॑ च॒ या मे॒धा गं॑ध॒र्वेषु॑ च॒ यन्मनः॑ । दैवीं॓ मे॒धा सर॑स्वती॒ सा मां॓ मे॒धा सु॒रभि॑र्जुषता॒ग्॒ स्वाहा॓ ॥
आमां॓ मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां॓ मे॒धा सु॒प्रती॑का जुषन्ताम् ॥
मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥
ॐ हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि । तन्नो॑ हंसः प्रचो॒दया॓त् ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥


No comments:

Post a Comment

Your question and comments are very important for me, as are your suggestions for new topics. Trust me when I say that it is extremely difficult to find new topics every day.

E-Book on Saturn